B 31-42 Kālamaheśvarīvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/42
Title: Kālamaheśvarīvidhi
Dimensions: 26.5 x 4.5 cm x 24 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/374
Remarks:


Reel No. B 31-42 Inventory No. 28955

Title Kālamaheśvaravidhi

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP, p. 58a, no. 2134

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 23.0 x 4.0 cm

Binding Hole one in the middle left of folio.

Folios 24

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 3/374

Manuscript Features

Original owner of the MS is Śrīvarddhana.

After the colophon of the kālamāheśvaravidhi,, Buddhist scattered text appears on the exp. 25–27 related to the Māraṇamohanādiprayoga.

Excerpts

Beginning

oṃ namaḥ kālamaheśvarāya ||

garjjantaṃ gghoranādaṃ vipulavapudharaṃ nīlajīmūtatulyaṃ |

kālo mṛtyugradrāḍhaṃ ghrahagana(!)daśa///

jaṭāma(!)kuṭaśaśiśekharaṃ brahmamuṇḍaṃ |

cāturvaktrāṣṭahantaṃ jagatvava(!)vasanaṃ kālarudraṃ jayaṃtu(!) ||

praṇamya śirasā devaṃ kṛṣṇa rudra///

ṇānnāśanārthāya vakṣyaṃte(!) tasya sādhanaṃ |

prathame maṇḍale kuryād dvitīye ṣaṅgaraṅṣaṇa[ṃ] |

tṛtī[ye] devatā pūrṇañ caturthe karmmam(!) ārabhet || (fol. 1v1–3)

End

atha devaniva[r]ttayitukāmasya ||

raktacandanapaṅkena maṇḍala[ṃ] lipya bhūtale |

raktacandanacarccitvā(!) rakrapuṣpena(!) arccayet ||

raktamālyapatākañ ca raktāmbarapavitrakam |

chāgarudhirasa[ṃ]yuktaṃ bali[ñ] caiva pradāpayet ||

apāmārggasami(!)dhānāṃ prajvālyagniṃ vidhānataḥ |

saraktacandanaraktatilāṣṭaśata[ṃ] homayet(!) ||

raktapuṣpa[ṃ] cāṣṭaśataṃ rudhireṇa samāyuta[ṃ] |

dāpayed guggulu dhūpaṃ mantro vācyan (!) visarjjayet |

oṃ yathāsukhaṃ yathāsthānaṃ gacchasi (!) tvat prasannataḥ | yadā āvāhayiṣyāmi tadā te(!) āgamiṣyasi || namaḥ || visarjjanamantraḥ || 〇 || (fol. 21v3–22r1)

Colophon

iti kālamāheśvaraḥ(!) vidhiḥ samāptaḥ || ❁ || kālarudrasādhanam iti || 〇 || ... śubham astu śrīvarddhana[sya] pustakoyaṃ ḥ || 〇 || (fol. 22r1, 5)

Microfilm Details

Reel No. B 31/42

Date of Filming 20-10-1970

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-02-2009

Bibliography